Declension table of ?vyavadhūtā

Deva

FeminineSingularDualPlural
Nominativevyavadhūtā vyavadhūte vyavadhūtāḥ
Vocativevyavadhūte vyavadhūte vyavadhūtāḥ
Accusativevyavadhūtām vyavadhūte vyavadhūtāḥ
Instrumentalvyavadhūtayā vyavadhūtābhyām vyavadhūtābhiḥ
Dativevyavadhūtāyai vyavadhūtābhyām vyavadhūtābhyaḥ
Ablativevyavadhūtāyāḥ vyavadhūtābhyām vyavadhūtābhyaḥ
Genitivevyavadhūtāyāḥ vyavadhūtayoḥ vyavadhūtānām
Locativevyavadhūtāyām vyavadhūtayoḥ vyavadhūtāsu

Adverb -vyavadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria