Declension table of ?vyavadhūta

Deva

MasculineSingularDualPlural
Nominativevyavadhūtaḥ vyavadhūtau vyavadhūtāḥ
Vocativevyavadhūta vyavadhūtau vyavadhūtāḥ
Accusativevyavadhūtam vyavadhūtau vyavadhūtān
Instrumentalvyavadhūtena vyavadhūtābhyām vyavadhūtaiḥ vyavadhūtebhiḥ
Dativevyavadhūtāya vyavadhūtābhyām vyavadhūtebhyaḥ
Ablativevyavadhūtāt vyavadhūtābhyām vyavadhūtebhyaḥ
Genitivevyavadhūtasya vyavadhūtayoḥ vyavadhūtānām
Locativevyavadhūte vyavadhūtayoḥ vyavadhūteṣu

Compound vyavadhūta -

Adverb -vyavadhūtam -vyavadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria