Declension table of ?vyavadheya

Deva

NeuterSingularDualPlural
Nominativevyavadheyam vyavadheye vyavadheyāni
Vocativevyavadheya vyavadheye vyavadheyāni
Accusativevyavadheyam vyavadheye vyavadheyāni
Instrumentalvyavadheyena vyavadheyābhyām vyavadheyaiḥ
Dativevyavadheyāya vyavadheyābhyām vyavadheyebhyaḥ
Ablativevyavadheyāt vyavadheyābhyām vyavadheyebhyaḥ
Genitivevyavadheyasya vyavadheyayoḥ vyavadheyānām
Locativevyavadheye vyavadheyayoḥ vyavadheyeṣu

Compound vyavadheya -

Adverb -vyavadheyam -vyavadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria