Declension table of ?vyavadheya

Deva

MasculineSingularDualPlural
Nominativevyavadheyaḥ vyavadheyau vyavadheyāḥ
Vocativevyavadheya vyavadheyau vyavadheyāḥ
Accusativevyavadheyam vyavadheyau vyavadheyān
Instrumentalvyavadheyena vyavadheyābhyām vyavadheyaiḥ vyavadheyebhiḥ
Dativevyavadheyāya vyavadheyābhyām vyavadheyebhyaḥ
Ablativevyavadheyāt vyavadheyābhyām vyavadheyebhyaḥ
Genitivevyavadheyasya vyavadheyayoḥ vyavadheyānām
Locativevyavadheye vyavadheyayoḥ vyavadheyeṣu

Compound vyavadheya -

Adverb -vyavadheyam -vyavadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria