Declension table of ?vyavadhāyikā

Deva

FeminineSingularDualPlural
Nominativevyavadhāyikā vyavadhāyike vyavadhāyikāḥ
Vocativevyavadhāyike vyavadhāyike vyavadhāyikāḥ
Accusativevyavadhāyikām vyavadhāyike vyavadhāyikāḥ
Instrumentalvyavadhāyikayā vyavadhāyikābhyām vyavadhāyikābhiḥ
Dativevyavadhāyikāyai vyavadhāyikābhyām vyavadhāyikābhyaḥ
Ablativevyavadhāyikāyāḥ vyavadhāyikābhyām vyavadhāyikābhyaḥ
Genitivevyavadhāyikāyāḥ vyavadhāyikayoḥ vyavadhāyikānām
Locativevyavadhāyikāyām vyavadhāyikayoḥ vyavadhāyikāsu

Adverb -vyavadhāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria