Declension table of ?vyavadhāyaka

Deva

MasculineSingularDualPlural
Nominativevyavadhāyakaḥ vyavadhāyakau vyavadhāyakāḥ
Vocativevyavadhāyaka vyavadhāyakau vyavadhāyakāḥ
Accusativevyavadhāyakam vyavadhāyakau vyavadhāyakān
Instrumentalvyavadhāyakena vyavadhāyakābhyām vyavadhāyakaiḥ vyavadhāyakebhiḥ
Dativevyavadhāyakāya vyavadhāyakābhyām vyavadhāyakebhyaḥ
Ablativevyavadhāyakāt vyavadhāyakābhyām vyavadhāyakebhyaḥ
Genitivevyavadhāyakasya vyavadhāyakayoḥ vyavadhāyakānām
Locativevyavadhāyake vyavadhāyakayoḥ vyavadhāyakeṣu

Compound vyavadhāyaka -

Adverb -vyavadhāyakam -vyavadhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria