Declension table of ?vyavadhāraṇa

Deva

NeuterSingularDualPlural
Nominativevyavadhāraṇam vyavadhāraṇe vyavadhāraṇāni
Vocativevyavadhāraṇa vyavadhāraṇe vyavadhāraṇāni
Accusativevyavadhāraṇam vyavadhāraṇe vyavadhāraṇāni
Instrumentalvyavadhāraṇena vyavadhāraṇābhyām vyavadhāraṇaiḥ
Dativevyavadhāraṇāya vyavadhāraṇābhyām vyavadhāraṇebhyaḥ
Ablativevyavadhāraṇāt vyavadhāraṇābhyām vyavadhāraṇebhyaḥ
Genitivevyavadhāraṇasya vyavadhāraṇayoḥ vyavadhāraṇānām
Locativevyavadhāraṇe vyavadhāraṇayoḥ vyavadhāraṇeṣu

Compound vyavadhāraṇa -

Adverb -vyavadhāraṇam -vyavadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria