Declension table of ?vyavadhānavatā

Deva

FeminineSingularDualPlural
Nominativevyavadhānavatā vyavadhānavate vyavadhānavatāḥ
Vocativevyavadhānavate vyavadhānavate vyavadhānavatāḥ
Accusativevyavadhānavatām vyavadhānavate vyavadhānavatāḥ
Instrumentalvyavadhānavatayā vyavadhānavatābhyām vyavadhānavatābhiḥ
Dativevyavadhānavatāyai vyavadhānavatābhyām vyavadhānavatābhyaḥ
Ablativevyavadhānavatāyāḥ vyavadhānavatābhyām vyavadhānavatābhyaḥ
Genitivevyavadhānavatāyāḥ vyavadhānavatayoḥ vyavadhānavatānām
Locativevyavadhānavatāyām vyavadhānavatayoḥ vyavadhānavatāsu

Adverb -vyavadhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria