Declension table of vyavadhāna

Deva

NeuterSingularDualPlural
Nominativevyavadhānam vyavadhāne vyavadhānāni
Vocativevyavadhāna vyavadhāne vyavadhānāni
Accusativevyavadhānam vyavadhāne vyavadhānāni
Instrumentalvyavadhānena vyavadhānābhyām vyavadhānaiḥ
Dativevyavadhānāya vyavadhānābhyām vyavadhānebhyaḥ
Ablativevyavadhānāt vyavadhānābhyām vyavadhānebhyaḥ
Genitivevyavadhānasya vyavadhānayoḥ vyavadhānānām
Locativevyavadhāne vyavadhānayoḥ vyavadhāneṣu

Compound vyavadhāna -

Adverb -vyavadhānam -vyavadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria