Declension table of vyavadhā

Deva

FeminineSingularDualPlural
Nominativevyavadhā vyavadhe vyavadhāḥ
Vocativevyavadhe vyavadhe vyavadhāḥ
Accusativevyavadhām vyavadhe vyavadhāḥ
Instrumentalvyavadhayā vyavadhābhyām vyavadhābhiḥ
Dativevyavadhāyai vyavadhābhyām vyavadhābhyaḥ
Ablativevyavadhāyāḥ vyavadhābhyām vyavadhābhyaḥ
Genitivevyavadhāyāḥ vyavadhayoḥ vyavadhānām
Locativevyavadhāyām vyavadhayoḥ vyavadhāsu

Adverb -vyavadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria