Declension table of ?vyavadāta

Deva

MasculineSingularDualPlural
Nominativevyavadātaḥ vyavadātau vyavadātāḥ
Vocativevyavadāta vyavadātau vyavadātāḥ
Accusativevyavadātam vyavadātau vyavadātān
Instrumentalvyavadātena vyavadātābhyām vyavadātaiḥ vyavadātebhiḥ
Dativevyavadātāya vyavadātābhyām vyavadātebhyaḥ
Ablativevyavadātāt vyavadātābhyām vyavadātebhyaḥ
Genitivevyavadātasya vyavadātayoḥ vyavadātānām
Locativevyavadāte vyavadātayoḥ vyavadāteṣu

Compound vyavadāta -

Adverb -vyavadātam -vyavadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria