Declension table of ?vyavadāraprāpaṇa

Deva

NeuterSingularDualPlural
Nominativevyavadāraprāpaṇam vyavadāraprāpaṇe vyavadāraprāpaṇāni
Vocativevyavadāraprāpaṇa vyavadāraprāpaṇe vyavadāraprāpaṇāni
Accusativevyavadāraprāpaṇam vyavadāraprāpaṇe vyavadāraprāpaṇāni
Instrumentalvyavadāraprāpaṇena vyavadāraprāpaṇābhyām vyavadāraprāpaṇaiḥ
Dativevyavadāraprāpaṇāya vyavadāraprāpaṇābhyām vyavadāraprāpaṇebhyaḥ
Ablativevyavadāraprāpaṇāt vyavadāraprāpaṇābhyām vyavadāraprāpaṇebhyaḥ
Genitivevyavadāraprāpaṇasya vyavadāraprāpaṇayoḥ vyavadāraprāpaṇānām
Locativevyavadāraprāpaṇe vyavadāraprāpaṇayoḥ vyavadāraprāpaṇeṣu

Compound vyavadāraprāpaṇa -

Adverb -vyavadāraprāpaṇam -vyavadāraprāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria