Declension table of ?vyavacchedyā

Deva

FeminineSingularDualPlural
Nominativevyavacchedyā vyavacchedye vyavacchedyāḥ
Vocativevyavacchedye vyavacchedye vyavacchedyāḥ
Accusativevyavacchedyām vyavacchedye vyavacchedyāḥ
Instrumentalvyavacchedyayā vyavacchedyābhyām vyavacchedyābhiḥ
Dativevyavacchedyāyai vyavacchedyābhyām vyavacchedyābhyaḥ
Ablativevyavacchedyāyāḥ vyavacchedyābhyām vyavacchedyābhyaḥ
Genitivevyavacchedyāyāḥ vyavacchedyayoḥ vyavacchedyānām
Locativevyavacchedyāyām vyavacchedyayoḥ vyavacchedyāsu

Adverb -vyavacchedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria