Declension table of ?vyavacchedavidyā

Deva

FeminineSingularDualPlural
Nominativevyavacchedavidyā vyavacchedavidye vyavacchedavidyāḥ
Vocativevyavacchedavidye vyavacchedavidye vyavacchedavidyāḥ
Accusativevyavacchedavidyām vyavacchedavidye vyavacchedavidyāḥ
Instrumentalvyavacchedavidyayā vyavacchedavidyābhyām vyavacchedavidyābhiḥ
Dativevyavacchedavidyāyai vyavacchedavidyābhyām vyavacchedavidyābhyaḥ
Ablativevyavacchedavidyāyāḥ vyavacchedavidyābhyām vyavacchedavidyābhyaḥ
Genitivevyavacchedavidyāyāḥ vyavacchedavidyayoḥ vyavacchedavidyānām
Locativevyavacchedavidyāyām vyavacchedavidyayoḥ vyavacchedavidyāsu

Adverb -vyavacchedavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria