Declension table of ?vyavabhāsita

Deva

NeuterSingularDualPlural
Nominativevyavabhāsitam vyavabhāsite vyavabhāsitāni
Vocativevyavabhāsita vyavabhāsite vyavabhāsitāni
Accusativevyavabhāsitam vyavabhāsite vyavabhāsitāni
Instrumentalvyavabhāsitena vyavabhāsitābhyām vyavabhāsitaiḥ
Dativevyavabhāsitāya vyavabhāsitābhyām vyavabhāsitebhyaḥ
Ablativevyavabhāsitāt vyavabhāsitābhyām vyavabhāsitebhyaḥ
Genitivevyavabhāsitasya vyavabhāsitayoḥ vyavabhāsitānām
Locativevyavabhāsite vyavabhāsitayoḥ vyavabhāsiteṣu

Compound vyavabhāsita -

Adverb -vyavabhāsitam -vyavabhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria