Declension table of ?vyavāyitva

Deva

NeuterSingularDualPlural
Nominativevyavāyitvam vyavāyitve vyavāyitvāni
Vocativevyavāyitva vyavāyitve vyavāyitvāni
Accusativevyavāyitvam vyavāyitve vyavāyitvāni
Instrumentalvyavāyitvena vyavāyitvābhyām vyavāyitvaiḥ
Dativevyavāyitvāya vyavāyitvābhyām vyavāyitvebhyaḥ
Ablativevyavāyitvāt vyavāyitvābhyām vyavāyitvebhyaḥ
Genitivevyavāyitvasya vyavāyitvayoḥ vyavāyitvānām
Locativevyavāyitve vyavāyitvayoḥ vyavāyitveṣu

Compound vyavāyitva -

Adverb -vyavāyitvam -vyavāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria