Declension table of ?vyavāyavāyin

Deva

MasculineSingularDualPlural
Nominativevyavāyavāyī vyavāyavāyinau vyavāyavāyinaḥ
Vocativevyavāyavāyin vyavāyavāyinau vyavāyavāyinaḥ
Accusativevyavāyavāyinam vyavāyavāyinau vyavāyavāyinaḥ
Instrumentalvyavāyavāyinā vyavāyavāyibhyām vyavāyavāyibhiḥ
Dativevyavāyavāyine vyavāyavāyibhyām vyavāyavāyibhyaḥ
Ablativevyavāyavāyinaḥ vyavāyavāyibhyām vyavāyavāyibhyaḥ
Genitivevyavāyavāyinaḥ vyavāyavāyinoḥ vyavāyavāyinām
Locativevyavāyavāyini vyavāyavāyinoḥ vyavāyavāyiṣu

Compound vyavāyavāyi -

Adverb -vyavāyavāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria