Declension table of ?vyavāninī

Deva

FeminineSingularDualPlural
Nominativevyavāninī vyavāninyau vyavāninyaḥ
Vocativevyavānini vyavāninyau vyavāninyaḥ
Accusativevyavāninīm vyavāninyau vyavāninīḥ
Instrumentalvyavāninyā vyavāninībhyām vyavāninībhiḥ
Dativevyavāninyai vyavāninībhyām vyavāninībhyaḥ
Ablativevyavāninyāḥ vyavāninībhyām vyavāninībhyaḥ
Genitivevyavāninyāḥ vyavāninyoḥ vyavāninīnām
Locativevyavāninyām vyavāninyoḥ vyavāninīṣu

Compound vyavānini - vyavāninī -

Adverb -vyavānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria