Declension table of ?vyavānin

Deva

NeuterSingularDualPlural
Nominativevyavāni vyavāninī vyavānīni
Vocativevyavānin vyavāni vyavāninī vyavānīni
Accusativevyavāni vyavāninī vyavānīni
Instrumentalvyavāninā vyavānibhyām vyavānibhiḥ
Dativevyavānine vyavānibhyām vyavānibhyaḥ
Ablativevyavāninaḥ vyavānibhyām vyavānibhyaḥ
Genitivevyavāninaḥ vyavāninoḥ vyavāninām
Locativevyavānini vyavāninoḥ vyavāniṣu

Compound vyavāni -

Adverb -vyavāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria