Declension table of ?vyatyayaga

Deva

NeuterSingularDualPlural
Nominativevyatyayagam vyatyayage vyatyayagāni
Vocativevyatyayaga vyatyayage vyatyayagāni
Accusativevyatyayagam vyatyayage vyatyayagāni
Instrumentalvyatyayagena vyatyayagābhyām vyatyayagaiḥ
Dativevyatyayagāya vyatyayagābhyām vyatyayagebhyaḥ
Ablativevyatyayagāt vyatyayagābhyām vyatyayagebhyaḥ
Genitivevyatyayagasya vyatyayagayoḥ vyatyayagānām
Locativevyatyayage vyatyayagayoḥ vyatyayageṣu

Compound vyatyayaga -

Adverb -vyatyayagam -vyatyayagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria