Declension table of vyatyasta

Deva

MasculineSingularDualPlural
Nominativevyatyastaḥ vyatyastau vyatyastāḥ
Vocativevyatyasta vyatyastau vyatyastāḥ
Accusativevyatyastam vyatyastau vyatyastān
Instrumentalvyatyastena vyatyastābhyām vyatyastaiḥ vyatyastebhiḥ
Dativevyatyastāya vyatyastābhyām vyatyastebhyaḥ
Ablativevyatyastāt vyatyastābhyām vyatyastebhyaḥ
Genitivevyatyastasya vyatyastayoḥ vyatyastānām
Locativevyatyaste vyatyastayoḥ vyatyasteṣu

Compound vyatyasta -

Adverb -vyatyastam -vyatyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria