Declension table of ?vyatiśaṅkitā

Deva

FeminineSingularDualPlural
Nominativevyatiśaṅkitā vyatiśaṅkite vyatiśaṅkitāḥ
Vocativevyatiśaṅkite vyatiśaṅkite vyatiśaṅkitāḥ
Accusativevyatiśaṅkitām vyatiśaṅkite vyatiśaṅkitāḥ
Instrumentalvyatiśaṅkitayā vyatiśaṅkitābhyām vyatiśaṅkitābhiḥ
Dativevyatiśaṅkitāyai vyatiśaṅkitābhyām vyatiśaṅkitābhyaḥ
Ablativevyatiśaṅkitāyāḥ vyatiśaṅkitābhyām vyatiśaṅkitābhyaḥ
Genitivevyatiśaṅkitāyāḥ vyatiśaṅkitayoḥ vyatiśaṅkitānām
Locativevyatiśaṅkitāyām vyatiśaṅkitayoḥ vyatiśaṅkitāsu

Adverb -vyatiśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria