Declension table of ?vyatiyāta

Deva

NeuterSingularDualPlural
Nominativevyatiyātam vyatiyāte vyatiyātāni
Vocativevyatiyāta vyatiyāte vyatiyātāni
Accusativevyatiyātam vyatiyāte vyatiyātāni
Instrumentalvyatiyātena vyatiyātābhyām vyatiyātaiḥ
Dativevyatiyātāya vyatiyātābhyām vyatiyātebhyaḥ
Ablativevyatiyātāt vyatiyātābhyām vyatiyātebhyaḥ
Genitivevyatiyātasya vyatiyātayoḥ vyatiyātānām
Locativevyatiyāte vyatiyātayoḥ vyatiyāteṣu

Compound vyatiyāta -

Adverb -vyatiyātam -vyatiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria