Declension table of ?vyatividdhā

Deva

FeminineSingularDualPlural
Nominativevyatividdhā vyatividdhe vyatividdhāḥ
Vocativevyatividdhe vyatividdhe vyatividdhāḥ
Accusativevyatividdhām vyatividdhe vyatividdhāḥ
Instrumentalvyatividdhayā vyatividdhābhyām vyatividdhābhiḥ
Dativevyatividdhāyai vyatividdhābhyām vyatividdhābhyaḥ
Ablativevyatividdhāyāḥ vyatividdhābhyām vyatividdhābhyaḥ
Genitivevyatividdhāyāḥ vyatividdhayoḥ vyatividdhānām
Locativevyatividdhāyām vyatividdhayoḥ vyatividdhāsu

Adverb -vyatividdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria