Declension table of ?vyatividdha

Deva

NeuterSingularDualPlural
Nominativevyatividdham vyatividdhe vyatividdhāni
Vocativevyatividdha vyatividdhe vyatividdhāni
Accusativevyatividdham vyatividdhe vyatividdhāni
Instrumentalvyatividdhena vyatividdhābhyām vyatividdhaiḥ
Dativevyatividdhāya vyatividdhābhyām vyatividdhebhyaḥ
Ablativevyatividdhāt vyatividdhābhyām vyatividdhebhyaḥ
Genitivevyatividdhasya vyatividdhayoḥ vyatividdhānām
Locativevyatividdhe vyatividdhayoḥ vyatividdheṣu

Compound vyatividdha -

Adverb -vyatividdham -vyatividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria