Declension table of ?vyatiropita

Deva

MasculineSingularDualPlural
Nominativevyatiropitaḥ vyatiropitau vyatiropitāḥ
Vocativevyatiropita vyatiropitau vyatiropitāḥ
Accusativevyatiropitam vyatiropitau vyatiropitān
Instrumentalvyatiropitena vyatiropitābhyām vyatiropitaiḥ vyatiropitebhiḥ
Dativevyatiropitāya vyatiropitābhyām vyatiropitebhyaḥ
Ablativevyatiropitāt vyatiropitābhyām vyatiropitebhyaḥ
Genitivevyatiropitasya vyatiropitayoḥ vyatiropitānām
Locativevyatiropite vyatiropitayoḥ vyatiropiteṣu

Compound vyatiropita -

Adverb -vyatiropitam -vyatiropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria