Declension table of ?vyatiriktatva

Deva

NeuterSingularDualPlural
Nominativevyatiriktatvam vyatiriktatve vyatiriktatvāni
Vocativevyatiriktatva vyatiriktatve vyatiriktatvāni
Accusativevyatiriktatvam vyatiriktatve vyatiriktatvāni
Instrumentalvyatiriktatvena vyatiriktatvābhyām vyatiriktatvaiḥ
Dativevyatiriktatvāya vyatiriktatvābhyām vyatiriktatvebhyaḥ
Ablativevyatiriktatvāt vyatiriktatvābhyām vyatiriktatvebhyaḥ
Genitivevyatiriktatvasya vyatiriktatvayoḥ vyatiriktatvānām
Locativevyatiriktatve vyatiriktatvayoḥ vyatiriktatveṣu

Compound vyatiriktatva -

Adverb -vyatiriktatvam -vyatiriktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria