Declension table of ?vyatiriktatā

Deva

FeminineSingularDualPlural
Nominativevyatiriktatā vyatiriktate vyatiriktatāḥ
Vocativevyatiriktate vyatiriktate vyatiriktatāḥ
Accusativevyatiriktatām vyatiriktate vyatiriktatāḥ
Instrumentalvyatiriktatayā vyatiriktatābhyām vyatiriktatābhiḥ
Dativevyatiriktatāyai vyatiriktatābhyām vyatiriktatābhyaḥ
Ablativevyatiriktatāyāḥ vyatiriktatābhyām vyatiriktatābhyaḥ
Genitivevyatiriktatāyāḥ vyatiriktatayoḥ vyatiriktatānām
Locativevyatiriktatāyām vyatiriktatayoḥ vyatiriktatāsu

Adverb -vyatiriktatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria