Declension table of ?vyatiriktaka

Deva

NeuterSingularDualPlural
Nominativevyatiriktakam vyatiriktake vyatiriktakāni
Vocativevyatiriktaka vyatiriktake vyatiriktakāni
Accusativevyatiriktakam vyatiriktake vyatiriktakāni
Instrumentalvyatiriktakena vyatiriktakābhyām vyatiriktakaiḥ
Dativevyatiriktakāya vyatiriktakābhyām vyatiriktakebhyaḥ
Ablativevyatiriktakāt vyatiriktakābhyām vyatiriktakebhyaḥ
Genitivevyatiriktakasya vyatiriktakayoḥ vyatiriktakānām
Locativevyatiriktake vyatiriktakayoḥ vyatiriktakeṣu

Compound vyatiriktaka -

Adverb -vyatiriktakam -vyatiriktakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria