Declension table of vyatirikta

Deva

NeuterSingularDualPlural
Nominativevyatiriktam vyatirikte vyatiriktāni
Vocativevyatirikta vyatirikte vyatiriktāni
Accusativevyatiriktam vyatirikte vyatiriktāni
Instrumentalvyatiriktena vyatiriktābhyām vyatiriktaiḥ
Dativevyatiriktāya vyatiriktābhyām vyatiriktebhyaḥ
Ablativevyatiriktāt vyatiriktābhyām vyatiriktebhyaḥ
Genitivevyatiriktasya vyatiriktayoḥ vyatiriktānām
Locativevyatirikte vyatiriktayoḥ vyatirikteṣu

Compound vyatirikta -

Adverb -vyatiriktam -vyatiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria