Declension table of ?vyatirekirahasya

Deva

NeuterSingularDualPlural
Nominativevyatirekirahasyam vyatirekirahasye vyatirekirahasyāni
Vocativevyatirekirahasya vyatirekirahasye vyatirekirahasyāni
Accusativevyatirekirahasyam vyatirekirahasye vyatirekirahasyāni
Instrumentalvyatirekirahasyena vyatirekirahasyābhyām vyatirekirahasyaiḥ
Dativevyatirekirahasyāya vyatirekirahasyābhyām vyatirekirahasyebhyaḥ
Ablativevyatirekirahasyāt vyatirekirahasyābhyām vyatirekirahasyebhyaḥ
Genitivevyatirekirahasyasya vyatirekirahasyayoḥ vyatirekirahasyānām
Locativevyatirekirahasye vyatirekirahasyayoḥ vyatirekirahasyeṣu

Compound vyatirekirahasya -

Adverb -vyatirekirahasyam -vyatirekirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria