Declension table of vyatirekavyāpti

Deva

FeminineSingularDualPlural
Nominativevyatirekavyāptiḥ vyatirekavyāptī vyatirekavyāptayaḥ
Vocativevyatirekavyāpte vyatirekavyāptī vyatirekavyāptayaḥ
Accusativevyatirekavyāptim vyatirekavyāptī vyatirekavyāptīḥ
Instrumentalvyatirekavyāptyā vyatirekavyāptibhyām vyatirekavyāptibhiḥ
Dativevyatirekavyāptyai vyatirekavyāptaye vyatirekavyāptibhyām vyatirekavyāptibhyaḥ
Ablativevyatirekavyāptyāḥ vyatirekavyāpteḥ vyatirekavyāptibhyām vyatirekavyāptibhyaḥ
Genitivevyatirekavyāptyāḥ vyatirekavyāpteḥ vyatirekavyāptyoḥ vyatirekavyāptīnām
Locativevyatirekavyāptyām vyatirekavyāptau vyatirekavyāptyoḥ vyatirekavyāptiṣu

Compound vyatirekavyāpti -

Adverb -vyatirekavyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria