Declension table of vyatireka

Deva

MasculineSingularDualPlural
Nominativevyatirekaḥ vyatirekau vyatirekāḥ
Vocativevyatireka vyatirekau vyatirekāḥ
Accusativevyatirekam vyatirekau vyatirekān
Instrumentalvyatirekeṇa vyatirekābhyām vyatirekaiḥ vyatirekebhiḥ
Dativevyatirekāya vyatirekābhyām vyatirekebhyaḥ
Ablativevyatirekāt vyatirekābhyām vyatirekebhyaḥ
Genitivevyatirekasya vyatirekayoḥ vyatirekāṇām
Locativevyatireke vyatirekayoḥ vyatirekeṣu

Compound vyatireka -

Adverb -vyatirekam -vyatirekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria