Declension table of ?vyatimiśra

Deva

NeuterSingularDualPlural
Nominativevyatimiśram vyatimiśre vyatimiśrāṇi
Vocativevyatimiśra vyatimiśre vyatimiśrāṇi
Accusativevyatimiśram vyatimiśre vyatimiśrāṇi
Instrumentalvyatimiśreṇa vyatimiśrābhyām vyatimiśraiḥ
Dativevyatimiśrāya vyatimiśrābhyām vyatimiśrebhyaḥ
Ablativevyatimiśrāt vyatimiśrābhyām vyatimiśrebhyaḥ
Genitivevyatimiśrasya vyatimiśrayoḥ vyatimiśrāṇām
Locativevyatimiśre vyatimiśrayoḥ vyatimiśreṣu

Compound vyatimiśra -

Adverb -vyatimiśram -vyatimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria