Declension table of ?vyatikrānta

Deva

NeuterSingularDualPlural
Nominativevyatikrāntam vyatikrānte vyatikrāntāni
Vocativevyatikrānta vyatikrānte vyatikrāntāni
Accusativevyatikrāntam vyatikrānte vyatikrāntāni
Instrumentalvyatikrāntena vyatikrāntābhyām vyatikrāntaiḥ
Dativevyatikrāntāya vyatikrāntābhyām vyatikrāntebhyaḥ
Ablativevyatikrāntāt vyatikrāntābhyām vyatikrāntebhyaḥ
Genitivevyatikrāntasya vyatikrāntayoḥ vyatikrāntānām
Locativevyatikrānte vyatikrāntayoḥ vyatikrānteṣu

Compound vyatikrānta -

Adverb -vyatikrāntam -vyatikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria