Declension table of vyatikaravat

Deva

MasculineSingularDualPlural
Nominativevyatikaravān vyatikaravantau vyatikaravantaḥ
Vocativevyatikaravan vyatikaravantau vyatikaravantaḥ
Accusativevyatikaravantam vyatikaravantau vyatikaravataḥ
Instrumentalvyatikaravatā vyatikaravadbhyām vyatikaravadbhiḥ
Dativevyatikaravate vyatikaravadbhyām vyatikaravadbhyaḥ
Ablativevyatikaravataḥ vyatikaravadbhyām vyatikaravadbhyaḥ
Genitivevyatikaravataḥ vyatikaravatoḥ vyatikaravatām
Locativevyatikaravati vyatikaravatoḥ vyatikaravatsu

Compound vyatikaravat -

Adverb -vyatikaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria