Declension table of ?vyatikṛta

Deva

MasculineSingularDualPlural
Nominativevyatikṛtaḥ vyatikṛtau vyatikṛtāḥ
Vocativevyatikṛta vyatikṛtau vyatikṛtāḥ
Accusativevyatikṛtam vyatikṛtau vyatikṛtān
Instrumentalvyatikṛtena vyatikṛtābhyām vyatikṛtaiḥ vyatikṛtebhiḥ
Dativevyatikṛtāya vyatikṛtābhyām vyatikṛtebhyaḥ
Ablativevyatikṛtāt vyatikṛtābhyām vyatikṛtebhyaḥ
Genitivevyatikṛtasya vyatikṛtayoḥ vyatikṛtānām
Locativevyatikṛte vyatikṛtayoḥ vyatikṛteṣu

Compound vyatikṛta -

Adverb -vyatikṛtam -vyatikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria