Declension table of vyatīta

Deva

MasculineSingularDualPlural
Nominativevyatītaḥ vyatītau vyatītāḥ
Vocativevyatīta vyatītau vyatītāḥ
Accusativevyatītam vyatītau vyatītān
Instrumentalvyatītena vyatītābhyām vyatītaiḥ vyatītebhiḥ
Dativevyatītāya vyatītābhyām vyatītebhyaḥ
Ablativevyatītāt vyatītābhyām vyatītebhyaḥ
Genitivevyatītasya vyatītayoḥ vyatītānām
Locativevyatīte vyatītayoḥ vyatīteṣu

Compound vyatīta -

Adverb -vyatītam -vyatītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria