Declension table of ?vyatīkṣā

Deva

FeminineSingularDualPlural
Nominativevyatīkṣā vyatīkṣe vyatīkṣāḥ
Vocativevyatīkṣe vyatīkṣe vyatīkṣāḥ
Accusativevyatīkṣām vyatīkṣe vyatīkṣāḥ
Instrumentalvyatīkṣayā vyatīkṣābhyām vyatīkṣābhiḥ
Dativevyatīkṣāyai vyatīkṣābhyām vyatīkṣābhyaḥ
Ablativevyatīkṣāyāḥ vyatīkṣābhyām vyatīkṣābhyaḥ
Genitivevyatīkṣāyāḥ vyatīkṣayoḥ vyatīkṣāṇām
Locativevyatīkṣāyām vyatīkṣayoḥ vyatīkṣāsu

Adverb -vyatīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria