Declension table of ?vyatigata

Deva

NeuterSingularDualPlural
Nominativevyatigatam vyatigate vyatigatāni
Vocativevyatigata vyatigate vyatigatāni
Accusativevyatigatam vyatigate vyatigatāni
Instrumentalvyatigatena vyatigatābhyām vyatigataiḥ
Dativevyatigatāya vyatigatābhyām vyatigatebhyaḥ
Ablativevyatigatāt vyatigatābhyām vyatigatebhyaḥ
Genitivevyatigatasya vyatigatayoḥ vyatigatānām
Locativevyatigate vyatigatayoḥ vyatigateṣu

Compound vyatigata -

Adverb -vyatigatam -vyatigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria