Declension table of ?vyatigata

Deva

MasculineSingularDualPlural
Nominativevyatigataḥ vyatigatau vyatigatāḥ
Vocativevyatigata vyatigatau vyatigatāḥ
Accusativevyatigatam vyatigatau vyatigatān
Instrumentalvyatigatena vyatigatābhyām vyatigataiḥ vyatigatebhiḥ
Dativevyatigatāya vyatigatābhyām vyatigatebhyaḥ
Ablativevyatigatāt vyatigatābhyām vyatigatebhyaḥ
Genitivevyatigatasya vyatigatayoḥ vyatigatānām
Locativevyatigate vyatigatayoḥ vyatigateṣu

Compound vyatigata -

Adverb -vyatigatam -vyatigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria