Declension table of ?vyaticumbitā

Deva

FeminineSingularDualPlural
Nominativevyaticumbitā vyaticumbite vyaticumbitāḥ
Vocativevyaticumbite vyaticumbite vyaticumbitāḥ
Accusativevyaticumbitām vyaticumbite vyaticumbitāḥ
Instrumentalvyaticumbitayā vyaticumbitābhyām vyaticumbitābhiḥ
Dativevyaticumbitāyai vyaticumbitābhyām vyaticumbitābhyaḥ
Ablativevyaticumbitāyāḥ vyaticumbitābhyām vyaticumbitābhyaḥ
Genitivevyaticumbitāyāḥ vyaticumbitayoḥ vyaticumbitānām
Locativevyaticumbitāyām vyaticumbitayoḥ vyaticumbitāsu

Adverb -vyaticumbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria