Declension table of ?vyatibhinna

Deva

NeuterSingularDualPlural
Nominativevyatibhinnam vyatibhinne vyatibhinnāni
Vocativevyatibhinna vyatibhinne vyatibhinnāni
Accusativevyatibhinnam vyatibhinne vyatibhinnāni
Instrumentalvyatibhinnena vyatibhinnābhyām vyatibhinnaiḥ
Dativevyatibhinnāya vyatibhinnābhyām vyatibhinnebhyaḥ
Ablativevyatibhinnāt vyatibhinnābhyām vyatibhinnebhyaḥ
Genitivevyatibhinnasya vyatibhinnayoḥ vyatibhinnānām
Locativevyatibhinne vyatibhinnayoḥ vyatibhinneṣu

Compound vyatibhinna -

Adverb -vyatibhinnam -vyatibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria