Declension table of ?vyatibheda

Deva

MasculineSingularDualPlural
Nominativevyatibhedaḥ vyatibhedau vyatibhedāḥ
Vocativevyatibheda vyatibhedau vyatibhedāḥ
Accusativevyatibhedam vyatibhedau vyatibhedān
Instrumentalvyatibhedena vyatibhedābhyām vyatibhedaiḥ vyatibhedebhiḥ
Dativevyatibhedāya vyatibhedābhyām vyatibhedebhyaḥ
Ablativevyatibhedāt vyatibhedābhyām vyatibhedebhyaḥ
Genitivevyatibhedasya vyatibhedayoḥ vyatibhedānām
Locativevyatibhede vyatibhedayoḥ vyatibhedeṣu

Compound vyatibheda -

Adverb -vyatibhedam -vyatibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria