Declension table of ?vyatiṣikta

Deva

NeuterSingularDualPlural
Nominativevyatiṣiktam vyatiṣikte vyatiṣiktāni
Vocativevyatiṣikta vyatiṣikte vyatiṣiktāni
Accusativevyatiṣiktam vyatiṣikte vyatiṣiktāni
Instrumentalvyatiṣiktena vyatiṣiktābhyām vyatiṣiktaiḥ
Dativevyatiṣiktāya vyatiṣiktābhyām vyatiṣiktebhyaḥ
Ablativevyatiṣiktāt vyatiṣiktābhyām vyatiṣiktebhyaḥ
Genitivevyatiṣiktasya vyatiṣiktayoḥ vyatiṣiktānām
Locativevyatiṣikte vyatiṣiktayoḥ vyatiṣikteṣu

Compound vyatiṣikta -

Adverb -vyatiṣiktam -vyatiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria