Declension table of ?vyatiṣañjitā

Deva

FeminineSingularDualPlural
Nominativevyatiṣañjitā vyatiṣañjite vyatiṣañjitāḥ
Vocativevyatiṣañjite vyatiṣañjite vyatiṣañjitāḥ
Accusativevyatiṣañjitām vyatiṣañjite vyatiṣañjitāḥ
Instrumentalvyatiṣañjitayā vyatiṣañjitābhyām vyatiṣañjitābhiḥ
Dativevyatiṣañjitāyai vyatiṣañjitābhyām vyatiṣañjitābhyaḥ
Ablativevyatiṣañjitāyāḥ vyatiṣañjitābhyām vyatiṣañjitābhyaḥ
Genitivevyatiṣañjitāyāḥ vyatiṣañjitayoḥ vyatiṣañjitānām
Locativevyatiṣañjitāyām vyatiṣañjitayoḥ vyatiṣañjitāsu

Adverb -vyatiṣañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria