Declension table of ?vyatiṣaṅgin

Deva

MasculineSingularDualPlural
Nominativevyatiṣaṅgī vyatiṣaṅgiṇau vyatiṣaṅgiṇaḥ
Vocativevyatiṣaṅgin vyatiṣaṅgiṇau vyatiṣaṅgiṇaḥ
Accusativevyatiṣaṅgiṇam vyatiṣaṅgiṇau vyatiṣaṅgiṇaḥ
Instrumentalvyatiṣaṅgiṇā vyatiṣaṅgibhyām vyatiṣaṅgibhiḥ
Dativevyatiṣaṅgiṇe vyatiṣaṅgibhyām vyatiṣaṅgibhyaḥ
Ablativevyatiṣaṅgiṇaḥ vyatiṣaṅgibhyām vyatiṣaṅgibhyaḥ
Genitivevyatiṣaṅgiṇaḥ vyatiṣaṅgiṇoḥ vyatiṣaṅgiṇām
Locativevyatiṣaṅgiṇi vyatiṣaṅgiṇoḥ vyatiṣaṅgiṣu

Compound vyatiṣaṅgi -

Adverb -vyatiṣaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria