Declension table of ?vyatiṣaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativevyatiṣaṅgiṇī vyatiṣaṅgiṇyau vyatiṣaṅgiṇyaḥ
Vocativevyatiṣaṅgiṇi vyatiṣaṅgiṇyau vyatiṣaṅgiṇyaḥ
Accusativevyatiṣaṅgiṇīm vyatiṣaṅgiṇyau vyatiṣaṅgiṇīḥ
Instrumentalvyatiṣaṅgiṇyā vyatiṣaṅgiṇībhyām vyatiṣaṅgiṇībhiḥ
Dativevyatiṣaṅgiṇyai vyatiṣaṅgiṇībhyām vyatiṣaṅgiṇībhyaḥ
Ablativevyatiṣaṅgiṇyāḥ vyatiṣaṅgiṇībhyām vyatiṣaṅgiṇībhyaḥ
Genitivevyatiṣaṅgiṇyāḥ vyatiṣaṅgiṇyoḥ vyatiṣaṅgiṇīnām
Locativevyatiṣaṅgiṇyām vyatiṣaṅgiṇyoḥ vyatiṣaṅgiṇīṣu

Compound vyatiṣaṅgiṇi - vyatiṣaṅgiṇī -

Adverb -vyatiṣaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria