Declension table of vyatiṣaṅgavat

Deva

NeuterSingularDualPlural
Nominativevyatiṣaṅgavat vyatiṣaṅgavantī vyatiṣaṅgavatī vyatiṣaṅgavanti
Vocativevyatiṣaṅgavat vyatiṣaṅgavantī vyatiṣaṅgavatī vyatiṣaṅgavanti
Accusativevyatiṣaṅgavat vyatiṣaṅgavantī vyatiṣaṅgavatī vyatiṣaṅgavanti
Instrumentalvyatiṣaṅgavatā vyatiṣaṅgavadbhyām vyatiṣaṅgavadbhiḥ
Dativevyatiṣaṅgavate vyatiṣaṅgavadbhyām vyatiṣaṅgavadbhyaḥ
Ablativevyatiṣaṅgavataḥ vyatiṣaṅgavadbhyām vyatiṣaṅgavadbhyaḥ
Genitivevyatiṣaṅgavataḥ vyatiṣaṅgavatoḥ vyatiṣaṅgavatām
Locativevyatiṣaṅgavati vyatiṣaṅgavatoḥ vyatiṣaṅgavatsu

Adverb -vyatiṣaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria