Declension table of vyatiṣaṅgavat

Deva

MasculineSingularDualPlural
Nominativevyatiṣaṅgavān vyatiṣaṅgavantau vyatiṣaṅgavantaḥ
Vocativevyatiṣaṅgavan vyatiṣaṅgavantau vyatiṣaṅgavantaḥ
Accusativevyatiṣaṅgavantam vyatiṣaṅgavantau vyatiṣaṅgavataḥ
Instrumentalvyatiṣaṅgavatā vyatiṣaṅgavadbhyām vyatiṣaṅgavadbhiḥ
Dativevyatiṣaṅgavate vyatiṣaṅgavadbhyām vyatiṣaṅgavadbhyaḥ
Ablativevyatiṣaṅgavataḥ vyatiṣaṅgavadbhyām vyatiṣaṅgavadbhyaḥ
Genitivevyatiṣaṅgavataḥ vyatiṣaṅgavatoḥ vyatiṣaṅgavatām
Locativevyatiṣaṅgavati vyatiṣaṅgavatoḥ vyatiṣaṅgavatsu

Compound vyatiṣaṅgavat -

Adverb -vyatiṣaṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria